A 391-15 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 391/15
Title: Raghuvaṃśa
Dimensions: 31.7 x 9.4 cm x 153 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1272
Remarks:
Reel No. A 391-15 Inventory No. 43783
Title Raghuvaṃśakāvyam
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari; Devanagari
Material paper
State complete, damaged
Size 31.7 x 9.4 cm
Folios 153
Lines per Folio 5
Foliation figures in both margin of the verso
Place of Deposit NAK
Accession No. 1/1272
Manuscript Features
repeated fol. 102
2v misplaced instead 2r
Descriptions added on the margins
At the last 6 exposuresare damaged; is prakīrṇa patra of raghuvaṃśa in which first 1 is repeated
Excerpts
Beginning
oṃ namo nārāyaṇāya ||
vāgarthāvivasaṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvvatī parameśvarau ||
kva sūrya prabhavovaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣudistaraṃ mohā duḍupenāsmi sāgaraṃ ||
maṃdaḥ kaviyaśaḥ prepsuḥ gamiṣyām upahāsyatāṃ |
prāṃśugamyephale lobhā dudbāhur iva vāmanaḥ || (fol. 1v1–4)
End
tasyās tathā vidhanarandra (!) vipattiśokā
duṣṇaivilocanajaleḥ (!) prathamābhipaptaḥ (!) |
nirvvāpitaḥ kanakakumbhamukhokṣitena
rājyābhiṣekapayasā śiśireṇa garbhaḥ ||
taṃ bhāvāyasusamayā kākṣiṇīnāṃ prajānām
antargūḍhaṃ kṣitir iva tato bījamuktaṃ dadhānā |
maulaiḥ sārddhasthavirasacivair haimasiṃhāsanasthā
rājñā rājyaṃ vidhavadaśiṣaṭ (!) bhartukhyāhatājñā (!) || (fol. 153v2–4)
Colophon
|| iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye unaviṃśatiḥ sargaḥ samāptaḥ || ○ || ○ || || ○ || ○ || ○ || ○ || (fol. 153r4–5)
Microfilm Details
Reel No. A 39/15
Date of Filming 14-07-1972
Exposures 161
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 22-10-2003
Bibliography